वांछित मन्त्र चुनें

स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥

अंग्रेज़ी लिप्यंतरण

sa vṛtrahendraś carṣaṇīdhṛt taṁ suṣṭutyā havyaṁ huvema | sa prāvitā maghavā no dhivaktā sa vājasya śravasyasya dātā ||

पद पाठ

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ । सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥ ८.९६.२०

ऋग्वेद » मण्डल:8» सूक्त:96» मन्त्र:20 | अष्टक:6» अध्याय:6» वर्ग:35» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:20